Declension table of kālakṣepa

Deva

MasculineSingularDualPlural
Nominativekālakṣepaḥ kālakṣepau kālakṣepāḥ
Vocativekālakṣepa kālakṣepau kālakṣepāḥ
Accusativekālakṣepam kālakṣepau kālakṣepān
Instrumentalkālakṣepeṇa kālakṣepābhyām kālakṣepaiḥ kālakṣepebhiḥ
Dativekālakṣepāya kālakṣepābhyām kālakṣepebhyaḥ
Ablativekālakṣepāt kālakṣepābhyām kālakṣepebhyaḥ
Genitivekālakṣepasya kālakṣepayoḥ kālakṣepāṇām
Locativekālakṣepe kālakṣepayoḥ kālakṣepeṣu

Compound kālakṣepa -

Adverb -kālakṣepam -kālakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria