Declension table of kālahastīśvara

Deva

NeuterSingularDualPlural
Nominativekālahastīśvaram kālahastīśvare kālahastīśvarāṇi
Vocativekālahastīśvara kālahastīśvare kālahastīśvarāṇi
Accusativekālahastīśvaram kālahastīśvare kālahastīśvarāṇi
Instrumentalkālahastīśvareṇa kālahastīśvarābhyām kālahastīśvaraiḥ
Dativekālahastīśvarāya kālahastīśvarābhyām kālahastīśvarebhyaḥ
Ablativekālahastīśvarāt kālahastīśvarābhyām kālahastīśvarebhyaḥ
Genitivekālahastīśvarasya kālahastīśvarayoḥ kālahastīśvarāṇām
Locativekālahastīśvare kālahastīśvarayoḥ kālahastīśvareṣu

Compound kālahastīśvara -

Adverb -kālahastīśvaram -kālahastīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria