Declension table of ?kālagatā

Deva

FeminineSingularDualPlural
Nominativekālagatā kālagate kālagatāḥ
Vocativekālagate kālagate kālagatāḥ
Accusativekālagatām kālagate kālagatāḥ
Instrumentalkālagatayā kālagatābhyām kālagatābhiḥ
Dativekālagatāyai kālagatābhyām kālagatābhyaḥ
Ablativekālagatāyāḥ kālagatābhyām kālagatābhyaḥ
Genitivekālagatāyāḥ kālagatayoḥ kālagatānām
Locativekālagatāyām kālagatayoḥ kālagatāsu

Adverb -kālagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria