सुबन्तावली ?कालगता

Roma

स्त्रीएकद्विबहु
प्रथमाकालगता कालगते कालगताः
सम्बोधनम्कालगते कालगते कालगताः
द्वितीयाकालगताम् कालगते कालगताः
तृतीयाकालगतया कालगताभ्याम् कालगताभिः
चतुर्थीकालगतायै कालगताभ्याम् कालगताभ्यः
पञ्चमीकालगतायाः कालगताभ्याम् कालगताभ्यः
षष्ठीकालगतायाः कालगतयोः कालगतानाम्
सप्तमीकालगतायाम् कालगतयोः कालगतासु

अव्यय ॰कालगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria