Declension table of ?kāṣṭhatakṣ

Deva

MasculineSingularDualPlural
Nominativekāṣṭhatak kāṣṭhatakṣau kāṣṭhatakṣaḥ
Vocativekāṣṭhatak kāṣṭhatakṣau kāṣṭhatakṣaḥ
Accusativekāṣṭhatakṣam kāṣṭhatakṣau kāṣṭhatakṣaḥ
Instrumentalkāṣṭhatakṣā kāṣṭhatagbhyām kāṣṭhatagbhiḥ
Dativekāṣṭhatakṣe kāṣṭhatagbhyām kāṣṭhatagbhyaḥ
Ablativekāṣṭhatakṣaḥ kāṣṭhatagbhyām kāṣṭhatagbhyaḥ
Genitivekāṣṭhatakṣaḥ kāṣṭhatakṣoḥ kāṣṭhatakṣām
Locativekāṣṭhatakṣi kāṣṭhatakṣoḥ kāṣṭhatakṣu

Compound kāṣṭhatak -

Adverb -kāṣṭhatak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria