सुबन्तावली ?काष्ठतक्ष्

Roma

पुमान्एकद्विबहु
प्रथमाकाष्ठतक् काष्ठतक्षौ काष्ठतक्षः
सम्बोधनम्काष्ठतक् काष्ठतक्षौ काष्ठतक्षः
द्वितीयाकाष्ठतक्षम् काष्ठतक्षौ काष्ठतक्षः
तृतीयाकाष्ठतक्षा काष्ठतग्भ्याम् काष्ठतग्भिः
चतुर्थीकाष्ठतक्षे काष्ठतग्भ्याम् काष्ठतग्भ्यः
पञ्चमीकाष्ठतक्षः काष्ठतग्भ्याम् काष्ठतग्भ्यः
षष्ठीकाष्ठतक्षः काष्ठतक्षोः काष्ठतक्षाम्
सप्तमीकाष्ठतक्षि काष्ठतक्षोः काष्ठतक्षु

समास काष्ठतक्

अव्यय ॰काष्ठतक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria