Declension table of kaṭutumbī

Deva

FeminineSingularDualPlural
Nominativekaṭutumbī kaṭutumbyau kaṭutumbyaḥ
Vocativekaṭutumbi kaṭutumbyau kaṭutumbyaḥ
Accusativekaṭutumbīm kaṭutumbyau kaṭutumbīḥ
Instrumentalkaṭutumbyā kaṭutumbībhyām kaṭutumbībhiḥ
Dativekaṭutumbyai kaṭutumbībhyām kaṭutumbībhyaḥ
Ablativekaṭutumbyāḥ kaṭutumbībhyām kaṭutumbībhyaḥ
Genitivekaṭutumbyāḥ kaṭutumbyoḥ kaṭutumbīnām
Locativekaṭutumbyām kaṭutumbyoḥ kaṭutumbīṣu

Compound kaṭutumbi - kaṭutumbī -

Adverb -kaṭutumbi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria