Declension table of kaṭu

Deva

MasculineSingularDualPlural
Nominativekaṭuḥ kaṭū kaṭavaḥ
Vocativekaṭo kaṭū kaṭavaḥ
Accusativekaṭum kaṭū kaṭūn
Instrumentalkaṭunā kaṭubhyām kaṭubhiḥ
Dativekaṭave kaṭubhyām kaṭubhyaḥ
Ablativekaṭoḥ kaṭubhyām kaṭubhyaḥ
Genitivekaṭoḥ kaṭvoḥ kaṭūnām
Locativekaṭau kaṭvoḥ kaṭuṣu

Compound kaṭu -

Adverb -kaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria