Declension table of kaṭi

Deva

FeminineSingularDualPlural
Nominativekaṭiḥ kaṭī kaṭayaḥ
Vocativekaṭe kaṭī kaṭayaḥ
Accusativekaṭim kaṭī kaṭīḥ
Instrumentalkaṭyā kaṭibhyām kaṭibhiḥ
Dativekaṭyai kaṭaye kaṭibhyām kaṭibhyaḥ
Ablativekaṭyāḥ kaṭeḥ kaṭibhyām kaṭibhyaḥ
Genitivekaṭyāḥ kaṭeḥ kaṭyoḥ kaṭīnām
Locativekaṭyām kaṭau kaṭyoḥ kaṭiṣu

Compound kaṭi -

Adverb -kaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria