Declension table of kaṭhopaniṣad

Deva

FeminineSingularDualPlural
Nominativekaṭhopaniṣat kaṭhopaniṣadau kaṭhopaniṣadaḥ
Vocativekaṭhopaniṣat kaṭhopaniṣadau kaṭhopaniṣadaḥ
Accusativekaṭhopaniṣadam kaṭhopaniṣadau kaṭhopaniṣadaḥ
Instrumentalkaṭhopaniṣadā kaṭhopaniṣadbhyām kaṭhopaniṣadbhiḥ
Dativekaṭhopaniṣade kaṭhopaniṣadbhyām kaṭhopaniṣadbhyaḥ
Ablativekaṭhopaniṣadaḥ kaṭhopaniṣadbhyām kaṭhopaniṣadbhyaḥ
Genitivekaṭhopaniṣadaḥ kaṭhopaniṣadoḥ kaṭhopaniṣadām
Locativekaṭhopaniṣadi kaṭhopaniṣadoḥ kaṭhopaniṣatsu

Compound kaṭhopaniṣat -

Adverb -kaṭhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria