Declension table of ?kaṭhaśāṭhin

Deva

MasculineSingularDualPlural
Nominativekaṭhaśāṭhī kaṭhaśāṭhinau kaṭhaśāṭhinaḥ
Vocativekaṭhaśāṭhin kaṭhaśāṭhinau kaṭhaśāṭhinaḥ
Accusativekaṭhaśāṭhinam kaṭhaśāṭhinau kaṭhaśāṭhinaḥ
Instrumentalkaṭhaśāṭhinā kaṭhaśāṭhibhyām kaṭhaśāṭhibhiḥ
Dativekaṭhaśāṭhine kaṭhaśāṭhibhyām kaṭhaśāṭhibhyaḥ
Ablativekaṭhaśāṭhinaḥ kaṭhaśāṭhibhyām kaṭhaśāṭhibhyaḥ
Genitivekaṭhaśāṭhinaḥ kaṭhaśāṭhinoḥ kaṭhaśāṭhinām
Locativekaṭhaśāṭhini kaṭhaśāṭhinoḥ kaṭhaśāṭhiṣu

Compound kaṭhaśāṭhi -

Adverb -kaṭhaśāṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria