सुबन्तावली ?कठशाठिन्

Roma

पुमान्एकद्विबहु
प्रथमाकठशाठी कठशाठिनौ कठशाठिनः
सम्बोधनम्कठशाठिन् कठशाठिनौ कठशाठिनः
द्वितीयाकठशाठिनम् कठशाठिनौ कठशाठिनः
तृतीयाकठशाठिना कठशाठिभ्याम् कठशाठिभिः
चतुर्थीकठशाठिने कठशाठिभ्याम् कठशाठिभ्यः
पञ्चमीकठशाठिनः कठशाठिभ्याम् कठशाठिभ्यः
षष्ठीकठशाठिनः कठशाठिनोः कठशाठिनाम्
सप्तमीकठशाठिनि कठशाठिनोः कठशाठिषु

समास कठशाठि

अव्यय ॰कठशाठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria