Declension table of ?kaṭhaśāṭha

Deva

MasculineSingularDualPlural
Nominativekaṭhaśāṭhaḥ kaṭhaśāṭhau kaṭhaśāṭhāḥ
Vocativekaṭhaśāṭha kaṭhaśāṭhau kaṭhaśāṭhāḥ
Accusativekaṭhaśāṭham kaṭhaśāṭhau kaṭhaśāṭhān
Instrumentalkaṭhaśāṭhena kaṭhaśāṭhābhyām kaṭhaśāṭhaiḥ kaṭhaśāṭhebhiḥ
Dativekaṭhaśāṭhāya kaṭhaśāṭhābhyām kaṭhaśāṭhebhyaḥ
Ablativekaṭhaśāṭhāt kaṭhaśāṭhābhyām kaṭhaśāṭhebhyaḥ
Genitivekaṭhaśāṭhasya kaṭhaśāṭhayoḥ kaṭhaśāṭhānām
Locativekaṭhaśāṭhe kaṭhaśāṭhayoḥ kaṭhaśāṭheṣu

Compound kaṭhaśāṭha -

Adverb -kaṭhaśāṭham -kaṭhaśāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria