सुबन्तावली ?कठशाठ

Roma

पुमान्एकद्विबहु
प्रथमाकठशाठः कठशाठौ कठशाठाः
सम्बोधनम्कठशाठ कठशाठौ कठशाठाः
द्वितीयाकठशाठम् कठशाठौ कठशाठान्
तृतीयाकठशाठेन कठशाठाभ्याम् कठशाठैः कठशाठेभिः
चतुर्थीकठशाठाय कठशाठाभ्याम् कठशाठेभ्यः
पञ्चमीकठशाठात् कठशाठाभ्याम् कठशाठेभ्यः
षष्ठीकठशाठस्य कठशाठयोः कठशाठानाम्
सप्तमीकठशाठे कठशाठयोः कठशाठेषु

समास कठशाठ

अव्यय ॰कठशाठम् ॰कठशाठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria