Declension table of ?kaṭabhaṅga

Deva

MasculineSingularDualPlural
Nominativekaṭabhaṅgaḥ kaṭabhaṅgau kaṭabhaṅgāḥ
Vocativekaṭabhaṅga kaṭabhaṅgau kaṭabhaṅgāḥ
Accusativekaṭabhaṅgam kaṭabhaṅgau kaṭabhaṅgān
Instrumentalkaṭabhaṅgena kaṭabhaṅgābhyām kaṭabhaṅgaiḥ kaṭabhaṅgebhiḥ
Dativekaṭabhaṅgāya kaṭabhaṅgābhyām kaṭabhaṅgebhyaḥ
Ablativekaṭabhaṅgāt kaṭabhaṅgābhyām kaṭabhaṅgebhyaḥ
Genitivekaṭabhaṅgasya kaṭabhaṅgayoḥ kaṭabhaṅgānām
Locativekaṭabhaṅge kaṭabhaṅgayoḥ kaṭabhaṅgeṣu

Compound kaṭabhaṅga -

Adverb -kaṭabhaṅgam -kaṭabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria