सुबन्तावली ?कटभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाकटभङ्गः कटभङ्गौ कटभङ्गाः
सम्बोधनम्कटभङ्ग कटभङ्गौ कटभङ्गाः
द्वितीयाकटभङ्गम् कटभङ्गौ कटभङ्गान्
तृतीयाकटभङ्गेन कटभङ्गाभ्याम् कटभङ्गैः कटभङ्गेभिः
चतुर्थीकटभङ्गाय कटभङ्गाभ्याम् कटभङ्गेभ्यः
पञ्चमीकटभङ्गात् कटभङ्गाभ्याम् कटभङ्गेभ्यः
षष्ठीकटभङ्गस्य कटभङ्गयोः कटभङ्गानाम्
सप्तमीकटभङ्गे कटभङ्गयोः कटभङ्गेषु

समास कटभङ्ग

अव्यय ॰कटभङ्गम् ॰कटभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria