Declension table of kaṭa

Deva

NeuterSingularDualPlural
Nominativekaṭam kaṭe kaṭāni
Vocativekaṭa kaṭe kaṭāni
Accusativekaṭam kaṭe kaṭāni
Instrumentalkaṭena kaṭābhyām kaṭaiḥ
Dativekaṭāya kaṭābhyām kaṭebhyaḥ
Ablativekaṭāt kaṭābhyām kaṭebhyaḥ
Genitivekaṭasya kaṭayoḥ kaṭānām
Locativekaṭe kaṭayoḥ kaṭeṣu

Compound kaṭa -

Adverb -kaṭam -kaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria