Declension table of kaṇvatama

Deva

MasculineSingularDualPlural
Nominativekaṇvatamaḥ kaṇvatamau kaṇvatamāḥ
Vocativekaṇvatama kaṇvatamau kaṇvatamāḥ
Accusativekaṇvatamam kaṇvatamau kaṇvatamān
Instrumentalkaṇvatamena kaṇvatamābhyām kaṇvatamaiḥ kaṇvatamebhiḥ
Dativekaṇvatamāya kaṇvatamābhyām kaṇvatamebhyaḥ
Ablativekaṇvatamāt kaṇvatamābhyām kaṇvatamebhyaḥ
Genitivekaṇvatamasya kaṇvatamayoḥ kaṇvatamānām
Locativekaṇvatame kaṇvatamayoḥ kaṇvatameṣu

Compound kaṇvatama -

Adverb -kaṇvatamam -kaṇvatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria