Declension table of kaṇṭhya

Deva

NeuterSingularDualPlural
Nominativekaṇṭhyam kaṇṭhye kaṇṭhyāni
Vocativekaṇṭhya kaṇṭhye kaṇṭhyāni
Accusativekaṇṭhyam kaṇṭhye kaṇṭhyāni
Instrumentalkaṇṭhyena kaṇṭhyābhyām kaṇṭhyaiḥ
Dativekaṇṭhyāya kaṇṭhyābhyām kaṇṭhyebhyaḥ
Ablativekaṇṭhyāt kaṇṭhyābhyām kaṇṭhyebhyaḥ
Genitivekaṇṭhyasya kaṇṭhyayoḥ kaṇṭhyānām
Locativekaṇṭhye kaṇṭhyayoḥ kaṇṭhyeṣu

Compound kaṇṭhya -

Adverb -kaṇṭhyam -kaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria