Declension table of ?kaṇṭhikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhikā kaṇṭhike kaṇṭhikāḥ
Vocativekaṇṭhike kaṇṭhike kaṇṭhikāḥ
Accusativekaṇṭhikām kaṇṭhike kaṇṭhikāḥ
Instrumentalkaṇṭhikayā kaṇṭhikābhyām kaṇṭhikābhiḥ
Dativekaṇṭhikāyai kaṇṭhikābhyām kaṇṭhikābhyaḥ
Ablativekaṇṭhikāyāḥ kaṇṭhikābhyām kaṇṭhikābhyaḥ
Genitivekaṇṭhikāyāḥ kaṇṭhikayoḥ kaṇṭhikānām
Locativekaṇṭhikāyām kaṇṭhikayoḥ kaṇṭhikāsu

Adverb -kaṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria