Declension table of ?kaṇṭhasthānīya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhasthānīyaḥ kaṇṭhasthānīyau kaṇṭhasthānīyāḥ
Vocativekaṇṭhasthānīya kaṇṭhasthānīyau kaṇṭhasthānīyāḥ
Accusativekaṇṭhasthānīyam kaṇṭhasthānīyau kaṇṭhasthānīyān
Instrumentalkaṇṭhasthānīyena kaṇṭhasthānīyābhyām kaṇṭhasthānīyaiḥ kaṇṭhasthānīyebhiḥ
Dativekaṇṭhasthānīyāya kaṇṭhasthānīyābhyām kaṇṭhasthānīyebhyaḥ
Ablativekaṇṭhasthānīyāt kaṇṭhasthānīyābhyām kaṇṭhasthānīyebhyaḥ
Genitivekaṇṭhasthānīyasya kaṇṭhasthānīyayoḥ kaṇṭhasthānīyānām
Locativekaṇṭhasthānīye kaṇṭhasthānīyayoḥ kaṇṭhasthānīyeṣu

Compound kaṇṭhasthānīya -

Adverb -kaṇṭhasthānīyam -kaṇṭhasthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria