सुबन्तावली ?कण्ठस्थानीय

Roma

पुमान्एकद्विबहु
प्रथमाकण्ठस्थानीयः कण्ठस्थानीयौ कण्ठस्थानीयाः
सम्बोधनम्कण्ठस्थानीय कण्ठस्थानीयौ कण्ठस्थानीयाः
द्वितीयाकण्ठस्थानीयम् कण्ठस्थानीयौ कण्ठस्थानीयान्
तृतीयाकण्ठस्थानीयेन कण्ठस्थानीयाभ्याम् कण्ठस्थानीयैः कण्ठस्थानीयेभिः
चतुर्थीकण्ठस्थानीयाय कण्ठस्थानीयाभ्याम् कण्ठस्थानीयेभ्यः
पञ्चमीकण्ठस्थानीयात् कण्ठस्थानीयाभ्याम् कण्ठस्थानीयेभ्यः
षष्ठीकण्ठस्थानीयस्य कण्ठस्थानीययोः कण्ठस्थानीयानाम्
सप्तमीकण्ठस्थानीये कण्ठस्थानीययोः कण्ठस्थानीयेषु

समास कण्ठस्थानीय

अव्यय ॰कण्ठस्थानीयम् ॰कण्ठस्थानीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria