Declension table of ?kaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativekaṇṭhakaḥ kaṇṭhakau kaṇṭhakāḥ
Vocativekaṇṭhaka kaṇṭhakau kaṇṭhakāḥ
Accusativekaṇṭhakam kaṇṭhakau kaṇṭhakān
Instrumentalkaṇṭhakena kaṇṭhakābhyām kaṇṭhakaiḥ kaṇṭhakebhiḥ
Dativekaṇṭhakāya kaṇṭhakābhyām kaṇṭhakebhyaḥ
Ablativekaṇṭhakāt kaṇṭhakābhyām kaṇṭhakebhyaḥ
Genitivekaṇṭhakasya kaṇṭhakayoḥ kaṇṭhakānām
Locativekaṇṭhake kaṇṭhakayoḥ kaṇṭhakeṣu

Compound kaṇṭhaka -

Adverb -kaṇṭhakam -kaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria