Declension table of kaṇṭhadaghna

Deva

NeuterSingularDualPlural
Nominativekaṇṭhadaghnam kaṇṭhadaghne kaṇṭhadaghnāni
Vocativekaṇṭhadaghna kaṇṭhadaghne kaṇṭhadaghnāni
Accusativekaṇṭhadaghnam kaṇṭhadaghne kaṇṭhadaghnāni
Instrumentalkaṇṭhadaghnena kaṇṭhadaghnābhyām kaṇṭhadaghnaiḥ
Dativekaṇṭhadaghnāya kaṇṭhadaghnābhyām kaṇṭhadaghnebhyaḥ
Ablativekaṇṭhadaghnāt kaṇṭhadaghnābhyām kaṇṭhadaghnebhyaḥ
Genitivekaṇṭhadaghnasya kaṇṭhadaghnayoḥ kaṇṭhadaghnānām
Locativekaṇṭhadaghne kaṇṭhadaghnayoḥ kaṇṭhadaghneṣu

Compound kaṇṭhadaghna -

Adverb -kaṇṭhadaghnam -kaṇṭhadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria