Declension table of kaṇṭhadaghna

Deva

MasculineSingularDualPlural
Nominativekaṇṭhadaghnaḥ kaṇṭhadaghnau kaṇṭhadaghnāḥ
Vocativekaṇṭhadaghna kaṇṭhadaghnau kaṇṭhadaghnāḥ
Accusativekaṇṭhadaghnam kaṇṭhadaghnau kaṇṭhadaghnān
Instrumentalkaṇṭhadaghnena kaṇṭhadaghnābhyām kaṇṭhadaghnaiḥ kaṇṭhadaghnebhiḥ
Dativekaṇṭhadaghnāya kaṇṭhadaghnābhyām kaṇṭhadaghnebhyaḥ
Ablativekaṇṭhadaghnāt kaṇṭhadaghnābhyām kaṇṭhadaghnebhyaḥ
Genitivekaṇṭhadaghnasya kaṇṭhadaghnayoḥ kaṇṭhadaghnānām
Locativekaṇṭhadaghne kaṇṭhadaghnayoḥ kaṇṭhadaghneṣu

Compound kaṇṭhadaghna -

Adverb -kaṇṭhadaghnam -kaṇṭhadaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria