Declension table of kaṇṭhabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhabhūṣaṇam kaṇṭhabhūṣaṇe kaṇṭhabhūṣaṇāni
Vocativekaṇṭhabhūṣaṇa kaṇṭhabhūṣaṇe kaṇṭhabhūṣaṇāni
Accusativekaṇṭhabhūṣaṇam kaṇṭhabhūṣaṇe kaṇṭhabhūṣaṇāni
Instrumentalkaṇṭhabhūṣaṇena kaṇṭhabhūṣaṇābhyām kaṇṭhabhūṣaṇaiḥ
Dativekaṇṭhabhūṣaṇāya kaṇṭhabhūṣaṇābhyām kaṇṭhabhūṣaṇebhyaḥ
Ablativekaṇṭhabhūṣaṇāt kaṇṭhabhūṣaṇābhyām kaṇṭhabhūṣaṇebhyaḥ
Genitivekaṇṭhabhūṣaṇasya kaṇṭhabhūṣaṇayoḥ kaṇṭhabhūṣaṇānām
Locativekaṇṭhabhūṣaṇe kaṇṭhabhūṣaṇayoḥ kaṇṭhabhūṣaṇeṣu

Compound kaṇṭhabhūṣaṇa -

Adverb -kaṇṭhabhūṣaṇam -kaṇṭhabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria