Declension table of kaṇṭakoddhāra

Deva

MasculineSingularDualPlural
Nominativekaṇṭakoddhāraḥ kaṇṭakoddhārau kaṇṭakoddhārāḥ
Vocativekaṇṭakoddhāra kaṇṭakoddhārau kaṇṭakoddhārāḥ
Accusativekaṇṭakoddhāram kaṇṭakoddhārau kaṇṭakoddhārān
Instrumentalkaṇṭakoddhāreṇa kaṇṭakoddhārābhyām kaṇṭakoddhāraiḥ kaṇṭakoddhārebhiḥ
Dativekaṇṭakoddhārāya kaṇṭakoddhārābhyām kaṇṭakoddhārebhyaḥ
Ablativekaṇṭakoddhārāt kaṇṭakoddhārābhyām kaṇṭakoddhārebhyaḥ
Genitivekaṇṭakoddhārasya kaṇṭakoddhārayoḥ kaṇṭakoddhārāṇām
Locativekaṇṭakoddhāre kaṇṭakoddhārayoḥ kaṇṭakoddhāreṣu

Compound kaṇṭakoddhāra -

Adverb -kaṇṭakoddhāram -kaṇṭakoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria