Declension table of ?kaṇṭakivṛkṣa

Deva

MasculineSingularDualPlural
Nominativekaṇṭakivṛkṣaḥ kaṇṭakivṛkṣau kaṇṭakivṛkṣāḥ
Vocativekaṇṭakivṛkṣa kaṇṭakivṛkṣau kaṇṭakivṛkṣāḥ
Accusativekaṇṭakivṛkṣam kaṇṭakivṛkṣau kaṇṭakivṛkṣān
Instrumentalkaṇṭakivṛkṣeṇa kaṇṭakivṛkṣābhyām kaṇṭakivṛkṣaiḥ
Dativekaṇṭakivṛkṣāya kaṇṭakivṛkṣābhyām kaṇṭakivṛkṣebhyaḥ
Ablativekaṇṭakivṛkṣāt kaṇṭakivṛkṣābhyām kaṇṭakivṛkṣebhyaḥ
Genitivekaṇṭakivṛkṣasya kaṇṭakivṛkṣayoḥ kaṇṭakivṛkṣāṇām
Locativekaṇṭakivṛkṣe kaṇṭakivṛkṣayoḥ kaṇṭakivṛkṣeṣu

Compound kaṇṭakivṛkṣa -

Adverb -kaṇṭakivṛkṣam -kaṇṭakivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria