सुबन्तावली ?कण्टकिवृक्ष

Roma

पुमान्एकद्विबहु
प्रथमाकण्टकिवृक्षः कण्टकिवृक्षौ कण्टकिवृक्षाः
सम्बोधनम्कण्टकिवृक्ष कण्टकिवृक्षौ कण्टकिवृक्षाः
द्वितीयाकण्टकिवृक्षम् कण्टकिवृक्षौ कण्टकिवृक्षान्
तृतीयाकण्टकिवृक्षेण कण्टकिवृक्षाभ्याम् कण्टकिवृक्षैः कण्टकिवृक्षेभिः
चतुर्थीकण्टकिवृक्षाय कण्टकिवृक्षाभ्याम् कण्टकिवृक्षेभ्यः
पञ्चमीकण्टकिवृक्षात् कण्टकिवृक्षाभ्याम् कण्टकिवृक्षेभ्यः
षष्ठीकण्टकिवृक्षस्य कण्टकिवृक्षयोः कण्टकिवृक्षाणाम्
सप्तमीकण्टकिवृक्षे कण्टकिवृक्षयोः कण्टकिवृक्षेषु

समास कण्टकिवृक्ष

अव्यय ॰कण्टकिवृक्षम् ॰कण्टकिवृक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria