Declension table of kaṇṭakavṛntākī

Deva

FeminineSingularDualPlural
Nominativekaṇṭakavṛntākī kaṇṭakavṛntākyau kaṇṭakavṛntākyaḥ
Vocativekaṇṭakavṛntāki kaṇṭakavṛntākyau kaṇṭakavṛntākyaḥ
Accusativekaṇṭakavṛntākīm kaṇṭakavṛntākyau kaṇṭakavṛntākīḥ
Instrumentalkaṇṭakavṛntākyā kaṇṭakavṛntākībhyām kaṇṭakavṛntākībhiḥ
Dativekaṇṭakavṛntākyai kaṇṭakavṛntākībhyām kaṇṭakavṛntākībhyaḥ
Ablativekaṇṭakavṛntākyāḥ kaṇṭakavṛntākībhyām kaṇṭakavṛntākībhyaḥ
Genitivekaṇṭakavṛntākyāḥ kaṇṭakavṛntākyoḥ kaṇṭakavṛntākīnām
Locativekaṇṭakavṛntākyām kaṇṭakavṛntākyoḥ kaṇṭakavṛntākīṣu

Compound kaṇṭakavṛntāki - kaṇṭakavṛntākī -

Adverb -kaṇṭakavṛntāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria