Declension table of ?kaṇṭakasthalī

Deva

FeminineSingularDualPlural
Nominativekaṇṭakasthalī kaṇṭakasthalyau kaṇṭakasthalyaḥ
Vocativekaṇṭakasthali kaṇṭakasthalyau kaṇṭakasthalyaḥ
Accusativekaṇṭakasthalīm kaṇṭakasthalyau kaṇṭakasthalīḥ
Instrumentalkaṇṭakasthalyā kaṇṭakasthalībhyām kaṇṭakasthalībhiḥ
Dativekaṇṭakasthalyai kaṇṭakasthalībhyām kaṇṭakasthalībhyaḥ
Ablativekaṇṭakasthalyāḥ kaṇṭakasthalībhyām kaṇṭakasthalībhyaḥ
Genitivekaṇṭakasthalyāḥ kaṇṭakasthalyoḥ kaṇṭakasthalīnām
Locativekaṇṭakasthalyām kaṇṭakasthalyoḥ kaṇṭakasthalīṣu

Compound kaṇṭakasthali - kaṇṭakasthalī -

Adverb -kaṇṭakasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria