सुबन्तावली ?कण्टकस्थली

Roma

स्त्रीएकद्विबहु
प्रथमाकण्टकस्थली कण्टकस्थल्यौ कण्टकस्थल्यः
सम्बोधनम्कण्टकस्थलि कण्टकस्थल्यौ कण्टकस्थल्यः
द्वितीयाकण्टकस्थलीम् कण्टकस्थल्यौ कण्टकस्थलीः
तृतीयाकण्टकस्थल्या कण्टकस्थलीभ्याम् कण्टकस्थलीभिः
चतुर्थीकण्टकस्थल्यै कण्टकस्थलीभ्याम् कण्टकस्थलीभ्यः
पञ्चमीकण्टकस्थल्याः कण्टकस्थलीभ्याम् कण्टकस्थलीभ्यः
षष्ठीकण्टकस्थल्याः कण्टकस्थल्योः कण्टकस्थलीनाम्
सप्तमीकण्टकस्थल्याम् कण्टकस्थल्योः कण्टकस्थलीषु

समास कण्टकस्थलि कण्टकस्थली

अव्यय ॰कण्टकस्थलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria