Declension table of kaṇṭakārī

Deva

FeminineSingularDualPlural
Nominativekaṇṭakārī kaṇṭakāryau kaṇṭakāryaḥ
Vocativekaṇṭakāri kaṇṭakāryau kaṇṭakāryaḥ
Accusativekaṇṭakārīm kaṇṭakāryau kaṇṭakārīḥ
Instrumentalkaṇṭakāryā kaṇṭakārībhyām kaṇṭakārībhiḥ
Dativekaṇṭakāryai kaṇṭakārībhyām kaṇṭakārībhyaḥ
Ablativekaṇṭakāryāḥ kaṇṭakārībhyām kaṇṭakārībhyaḥ
Genitivekaṇṭakāryāḥ kaṇṭakāryoḥ kaṇṭakārīṇām
Locativekaṇṭakāryām kaṇṭakāryoḥ kaṇṭakārīṣu

Compound kaṇṭakāri - kaṇṭakārī -

Adverb -kaṇṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria