Declension table of kaṇṭa

Deva

MasculineSingularDualPlural
Nominativekaṇṭaḥ kaṇṭau kaṇṭāḥ
Vocativekaṇṭa kaṇṭau kaṇṭāḥ
Accusativekaṇṭam kaṇṭau kaṇṭān
Instrumentalkaṇṭena kaṇṭābhyām kaṇṭaiḥ kaṇṭebhiḥ
Dativekaṇṭāya kaṇṭābhyām kaṇṭebhyaḥ
Ablativekaṇṭāt kaṇṭābhyām kaṇṭebhyaḥ
Genitivekaṇṭasya kaṇṭayoḥ kaṇṭānām
Locativekaṇṭe kaṇṭayoḥ kaṇṭeṣu

Compound kaṇṭa -

Adverb -kaṇṭam -kaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria