Declension table of kaṇḍūti

Deva

FeminineSingularDualPlural
Nominativekaṇḍūtiḥ kaṇḍūtī kaṇḍūtayaḥ
Vocativekaṇḍūte kaṇḍūtī kaṇḍūtayaḥ
Accusativekaṇḍūtim kaṇḍūtī kaṇḍūtīḥ
Instrumentalkaṇḍūtyā kaṇḍūtibhyām kaṇḍūtibhiḥ
Dativekaṇḍūtyai kaṇḍūtaye kaṇḍūtibhyām kaṇḍūtibhyaḥ
Ablativekaṇḍūtyāḥ kaṇḍūteḥ kaṇḍūtibhyām kaṇḍūtibhyaḥ
Genitivekaṇḍūtyāḥ kaṇḍūteḥ kaṇḍūtyoḥ kaṇḍūtīnām
Locativekaṇḍūtyām kaṇḍūtau kaṇḍūtyoḥ kaṇḍūtiṣu

Compound kaṇḍūti -

Adverb -kaṇḍūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria