Declension table of kaṇḍu

Deva

FeminineSingularDualPlural
Nominativekaṇḍuḥ kaṇḍū kaṇḍavaḥ
Vocativekaṇḍo kaṇḍū kaṇḍavaḥ
Accusativekaṇḍum kaṇḍū kaṇḍūḥ
Instrumentalkaṇḍvā kaṇḍubhyām kaṇḍubhiḥ
Dativekaṇḍvai kaṇḍave kaṇḍubhyām kaṇḍubhyaḥ
Ablativekaṇḍvāḥ kaṇḍoḥ kaṇḍubhyām kaṇḍubhyaḥ
Genitivekaṇḍvāḥ kaṇḍoḥ kaṇḍvoḥ kaṇḍūnām
Locativekaṇḍvām kaṇḍau kaṇḍvoḥ kaṇḍuṣu

Compound kaṇḍu -

Adverb -kaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria