Declension table of kaṇḍana

Deva

NeuterSingularDualPlural
Nominativekaṇḍanam kaṇḍane kaṇḍanāni
Vocativekaṇḍana kaṇḍane kaṇḍanāni
Accusativekaṇḍanam kaṇḍane kaṇḍanāni
Instrumentalkaṇḍanena kaṇḍanābhyām kaṇḍanaiḥ
Dativekaṇḍanāya kaṇḍanābhyām kaṇḍanebhyaḥ
Ablativekaṇḍanāt kaṇḍanābhyām kaṇḍanebhyaḥ
Genitivekaṇḍanasya kaṇḍanayoḥ kaṇḍanānām
Locativekaṇḍane kaṇḍanayoḥ kaṇḍaneṣu

Compound kaṇḍana -

Adverb -kaṇḍanam -kaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria