Declension table of kaṃsavadha

Deva

MasculineSingularDualPlural
Nominativekaṃsavadhaḥ kaṃsavadhau kaṃsavadhāḥ
Vocativekaṃsavadha kaṃsavadhau kaṃsavadhāḥ
Accusativekaṃsavadham kaṃsavadhau kaṃsavadhān
Instrumentalkaṃsavadhena kaṃsavadhābhyām kaṃsavadhaiḥ
Dativekaṃsavadhāya kaṃsavadhābhyām kaṃsavadhebhyaḥ
Ablativekaṃsavadhāt kaṃsavadhābhyām kaṃsavadhebhyaḥ
Genitivekaṃsavadhasya kaṃsavadhayoḥ kaṃsavadhānām
Locativekaṃsavadhe kaṃsavadhayoḥ kaṃsavadheṣu

Compound kaṃsavadha -

Adverb -kaṃsavadham -kaṃsavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria