Declension table of ?kaṃsamardana

Deva

MasculineSingularDualPlural
Nominativekaṃsamardanaḥ kaṃsamardanau kaṃsamardanāḥ
Vocativekaṃsamardana kaṃsamardanau kaṃsamardanāḥ
Accusativekaṃsamardanam kaṃsamardanau kaṃsamardanān
Instrumentalkaṃsamardanena kaṃsamardanābhyām kaṃsamardanaiḥ kaṃsamardanebhiḥ
Dativekaṃsamardanāya kaṃsamardanābhyām kaṃsamardanebhyaḥ
Ablativekaṃsamardanāt kaṃsamardanābhyām kaṃsamardanebhyaḥ
Genitivekaṃsamardanasya kaṃsamardanayoḥ kaṃsamardanānām
Locativekaṃsamardane kaṃsamardanayoḥ kaṃsamardaneṣu

Compound kaṃsamardana -

Adverb -kaṃsamardanam -kaṃsamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria