सुबन्तावली ?कंसमर्दन

Roma

पुमान्एकद्विबहु
प्रथमाकंसमर्दनः कंसमर्दनौ कंसमर्दनाः
सम्बोधनम्कंसमर्दन कंसमर्दनौ कंसमर्दनाः
द्वितीयाकंसमर्दनम् कंसमर्दनौ कंसमर्दनान्
तृतीयाकंसमर्दनेन कंसमर्दनाभ्याम् कंसमर्दनैः कंसमर्दनेभिः
चतुर्थीकंसमर्दनाय कंसमर्दनाभ्याम् कंसमर्दनेभ्यः
पञ्चमीकंसमर्दनात् कंसमर्दनाभ्याम् कंसमर्दनेभ्यः
षष्ठीकंसमर्दनस्य कंसमर्दनयोः कंसमर्दनानाम्
सप्तमीकंसमर्दने कंसमर्दनयोः कंसमर्दनेषु

समास कंसमर्दन

अव्यय ॰कंसमर्दनम् ॰कंसमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria