Declension table of ?kaṃsahan

Deva

MasculineSingularDualPlural
Nominativekaṃsahā kaṃsahanau kaṃsahanaḥ
Vocativekaṃsahan kaṃsahanau kaṃsahanaḥ
Accusativekaṃsahanam kaṃsahanau kaṃsaghnaḥ
Instrumentalkaṃsaghnā kaṃsahabhyām kaṃsahabhiḥ
Dativekaṃsaghne kaṃsahabhyām kaṃsahabhyaḥ
Ablativekaṃsaghnaḥ kaṃsahabhyām kaṃsahabhyaḥ
Genitivekaṃsaghnaḥ kaṃsaghnoḥ kaṃsaghnām
Locativekaṃsahani kaṃsaghni kaṃsaghnoḥ kaṃsahasu

Adverb -kaṃsahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria