सुबन्तावली ?कंसहन्

Roma

पुमान्एकद्विबहु
प्रथमाकंसहा कंसहनौ कंसहनः
सम्बोधनम्कंसहन् कंसहनौ कंसहनः
द्वितीयाकंसहनम् कंसहनौ कंसघ्नः
तृतीयाकंसघ्ना कंसहभ्याम् कंसहभिः
चतुर्थीकंसघ्ने कंसहभ्याम् कंसहभ्यः
पञ्चमीकंसघ्नः कंसहभ्याम् कंसहभ्यः
षष्ठीकंसघ्नः कंसघ्नोः कंसघ्नाम्
सप्तमीकंसहनि कंसघ्नि कंसघ्नोः कंसहसु

अव्यय ॰कंसहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria