Declension table of kaṃsa

Deva

MasculineSingularDualPlural
Nominativekaṃsaḥ kaṃsau kaṃsāḥ
Vocativekaṃsa kaṃsau kaṃsāḥ
Accusativekaṃsam kaṃsau kaṃsān
Instrumentalkaṃsena kaṃsābhyām kaṃsaiḥ kaṃsebhiḥ
Dativekaṃsāya kaṃsābhyām kaṃsebhyaḥ
Ablativekaṃsāt kaṃsābhyām kaṃsebhyaḥ
Genitivekaṃsasya kaṃsayoḥ kaṃsānām
Locativekaṃse kaṃsayoḥ kaṃseṣu

Compound kaṃsa -

Adverb -kaṃsam -kaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria