Declension table of kṣutavat

Deva

NeuterSingularDualPlural
Nominativekṣutavat kṣutavantī kṣutavatī kṣutavanti
Vocativekṣutavat kṣutavantī kṣutavatī kṣutavanti
Accusativekṣutavat kṣutavantī kṣutavatī kṣutavanti
Instrumentalkṣutavatā kṣutavadbhyām kṣutavadbhiḥ
Dativekṣutavate kṣutavadbhyām kṣutavadbhyaḥ
Ablativekṣutavataḥ kṣutavadbhyām kṣutavadbhyaḥ
Genitivekṣutavataḥ kṣutavatoḥ kṣutavatām
Locativekṣutavati kṣutavatoḥ kṣutavatsu

Adverb -kṣutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria