Declension table of kṣutavat

Deva

MasculineSingularDualPlural
Nominativekṣutavān kṣutavantau kṣutavantaḥ
Vocativekṣutavan kṣutavantau kṣutavantaḥ
Accusativekṣutavantam kṣutavantau kṣutavataḥ
Instrumentalkṣutavatā kṣutavadbhyām kṣutavadbhiḥ
Dativekṣutavate kṣutavadbhyām kṣutavadbhyaḥ
Ablativekṣutavataḥ kṣutavadbhyām kṣutavadbhyaḥ
Genitivekṣutavataḥ kṣutavatoḥ kṣutavatām
Locativekṣutavati kṣutavatoḥ kṣutavatsu

Compound kṣutavat -

Adverb -kṣutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria