Declension table of ?kṣudropāya

Deva

MasculineSingularDualPlural
Nominativekṣudropāyaḥ kṣudropāyau kṣudropāyāḥ
Vocativekṣudropāya kṣudropāyau kṣudropāyāḥ
Accusativekṣudropāyam kṣudropāyau kṣudropāyān
Instrumentalkṣudropāyeṇa kṣudropāyābhyām kṣudropāyaiḥ kṣudropāyebhiḥ
Dativekṣudropāyāya kṣudropāyābhyām kṣudropāyebhyaḥ
Ablativekṣudropāyāt kṣudropāyābhyām kṣudropāyebhyaḥ
Genitivekṣudropāyasya kṣudropāyayoḥ kṣudropāyāṇām
Locativekṣudropāye kṣudropāyayoḥ kṣudropāyeṣu

Compound kṣudropāya -

Adverb -kṣudropāyam -kṣudropāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria