सुबन्तावली ?क्षुद्रोपाय

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रोपायः क्षुद्रोपायौ क्षुद्रोपायाः
सम्बोधनम्क्षुद्रोपाय क्षुद्रोपायौ क्षुद्रोपायाः
द्वितीयाक्षुद्रोपायम् क्षुद्रोपायौ क्षुद्रोपायान्
तृतीयाक्षुद्रोपायेण क्षुद्रोपायाभ्याम् क्षुद्रोपायैः क्षुद्रोपायेभिः
चतुर्थीक्षुद्रोपायाय क्षुद्रोपायाभ्याम् क्षुद्रोपायेभ्यः
पञ्चमीक्षुद्रोपायात् क्षुद्रोपायाभ्याम् क्षुद्रोपायेभ्यः
षष्ठीक्षुद्रोपायस्य क्षुद्रोपाययोः क्षुद्रोपायाणाम्
सप्तमीक्षुद्रोपाये क्षुद्रोपाययोः क्षुद्रोपायेषु

समास क्षुद्रोपाय

अव्यय ॰क्षुद्रोपायम् ॰क्षुद्रोपायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria