Declension table of ?kṣudraśvāsa

Deva

MasculineSingularDualPlural
Nominativekṣudraśvāsaḥ kṣudraśvāsau kṣudraśvāsāḥ
Vocativekṣudraśvāsa kṣudraśvāsau kṣudraśvāsāḥ
Accusativekṣudraśvāsam kṣudraśvāsau kṣudraśvāsān
Instrumentalkṣudraśvāsena kṣudraśvāsābhyām kṣudraśvāsaiḥ kṣudraśvāsebhiḥ
Dativekṣudraśvāsāya kṣudraśvāsābhyām kṣudraśvāsebhyaḥ
Ablativekṣudraśvāsāt kṣudraśvāsābhyām kṣudraśvāsebhyaḥ
Genitivekṣudraśvāsasya kṣudraśvāsayoḥ kṣudraśvāsānām
Locativekṣudraśvāse kṣudraśvāsayoḥ kṣudraśvāseṣu

Compound kṣudraśvāsa -

Adverb -kṣudraśvāsam -kṣudraśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria