सुबन्तावली ?क्षुद्रश्वास

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रश्वासः क्षुद्रश्वासौ क्षुद्रश्वासाः
सम्बोधनम्क्षुद्रश्वास क्षुद्रश्वासौ क्षुद्रश्वासाः
द्वितीयाक्षुद्रश्वासम् क्षुद्रश्वासौ क्षुद्रश्वासान्
तृतीयाक्षुद्रश्वासेन क्षुद्रश्वासाभ्याम् क्षुद्रश्वासैः क्षुद्रश्वासेभिः
चतुर्थीक्षुद्रश्वासाय क्षुद्रश्वासाभ्याम् क्षुद्रश्वासेभ्यः
पञ्चमीक्षुद्रश्वासात् क्षुद्रश्वासाभ्याम् क्षुद्रश्वासेभ्यः
षष्ठीक्षुद्रश्वासस्य क्षुद्रश्वासयोः क्षुद्रश्वासानाम्
सप्तमीक्षुद्रश्वासे क्षुद्रश्वासयोः क्षुद्रश्वासेषु

समास क्षुद्रश्वास

अव्यय ॰क्षुद्रश्वासम् ॰क्षुद्रश्वासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria