Declension table of ?kṣititanayadina

Deva

NeuterSingularDualPlural
Nominativekṣititanayadinam kṣititanayadine kṣititanayadināni
Vocativekṣititanayadina kṣititanayadine kṣititanayadināni
Accusativekṣititanayadinam kṣititanayadine kṣititanayadināni
Instrumentalkṣititanayadinena kṣititanayadinābhyām kṣititanayadinaiḥ
Dativekṣititanayadināya kṣititanayadinābhyām kṣititanayadinebhyaḥ
Ablativekṣititanayadināt kṣititanayadinābhyām kṣititanayadinebhyaḥ
Genitivekṣititanayadinasya kṣititanayadinayoḥ kṣititanayadinānām
Locativekṣititanayadine kṣititanayadinayoḥ kṣititanayadineṣu

Compound kṣititanayadina -

Adverb -kṣititanayadinam -kṣititanayadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria